A 475-58 Gāyatry(aṣṭottarasahasranāmastotra)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/58
Title: Gāyatry[aṣṭottarasahasranāmastotra]
Dimensions: 22 x 9 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/6294
Remarks:


Reel No. A 475-58 Inventory No. 38581

Title Gāyatryaṣṭottarasahasranāma

Remarks ascribed to the Viṣṇuyāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 9.0 cm

Folios 16

Lines per Folio 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. pa. ti. and in the lower right-hand margin under the word śiva

Place of Deposit NAK

Accession No. 5/6294

Manuscript Features

The right-hand margin and the left-hand margin are damaged in some folios.

Excerpts

Beginning

śrīśrīgaṇeśāya namaḥ ||

atho vakṣyāmi gāyatrīṃ tattvarūpāṃ trayaī⟨ṃ⟩m ahaṃ |||

yayā prakāśyate brahma saccidānandalakṣaṇaṃ || 1 ||

praṇavādyā vyāhṛtayaḥ sapta ‥‥tat padādika[m] ||

caturviṃśatyarātmā gāyatrī śirasānvita(!) || 2 ||

sarvavedo[d]dhṛtaḥ sāro maṃtro yaṃ samudāhṛtaḥ ||

brahmā devyādi†patri†paramāṭmā samīritāḥ(!) || 3 || (fol. 1r1–3)

End

brahmahā ca surāpo vā suvarṇasteyakṛn naraḥ |

gurutalpagato vā pi paṭhanān mucyate sakṛt ||

idaṃ rahasyam amalaṃ mayoktaṃ ṛṣisattama ||

paṭhanād viṣṇusāyujyaṃ pāpnuvaṃti na saṃśayaḥ || 50 || (fol. 16v2–4)

Colophon

iti śrīviṣnuyāmale sṛṣṭiprasaṃge brahmāviṣṇusaṃvāde nāradapraśne gāyatryaṣṭottarasahasranāmastotraṃ saṃpūrṇaṃ ||     ||

śrīgāyatrīsāvitrīsarasvatyaḥ prīyaṃtāṃ || || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 16v4–5)

Microfilm Details

Reel No. A 475/58

Date of Filming 07-01-1973

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-07-2009

Bibliography